श्रीमहागणपतिकवचम् |Shri Mahaganapati Kavacham

।। श्रीमहागणपतिकवचम् ।। Shri Mahaganapati Kavacham।।

 

श्रीमहागणपतिकवचम् 

 

श्रीगणाधिपतये नमः ।

श्रीमहागणपतये नमः ।

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥

 

श्रीगुरुभ्यो नमः ।

श्रियं गणपतिं दुर्गां वटुकं शिवमच्युतम् ।

ब्रह्माणं गिरिजां लक्ष्मीं वाणीं वन्दे विभूतये ॥ २॥

 

वन्दे गुरुपदद्वन्द्वमवासनमगोचरम् ।

रक्तशुक्लप्रभा मिश्रमतर्क्यं त्रैपुरं महः ॥ ३॥

 

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।

चक्षुरुन्मीलनं येन तस्मै श्रीगुरवे नमः ॥ ४॥

 

अस्मत्-श्रीगुरुपादुकाभ्यो नमः ।

श्रीशिवाय नमः ।

ॐ वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।

यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ ५॥

 

अगजाननपद्मार्कं गजाननमहर्निशम् ।

अनेकदं तं भक्तानामेकदन्तमुपास्महे ॥ ६॥

 

अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मने ।

समस्तजगदाधारमूर्तये ब्रह्मणे नमः ॥ ७॥

 

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरू रुद्रो महेश्वरः ।

गुरुः सदाशिवः सर्व स्तस्मै श्रीगुरवे नमः ॥ ८॥

 

गुरवे सर्वलोकानां भिषजे भवरोगिणाम् ।

निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥ ९॥

 

यं ब्रह्म वेदान्तविदो वदन्ति

परं प्रधानं पुरुषं तथान्ये ।

विश्वोद्गतेः कारणमीश्वरं वा

तस्मै नमो विघ्नविनायकाय ॥ १०॥

 

उमासुतं देववरप्रसादं

हरस्य पुत्रं गणवृन्दसेव्यम् ।

सुरासुराणां परमं पवित्रं

विनायकं शूरमहं प्रपद्ये ॥ १॥ (शरणमहम्)

 

श्रीपार्वत्युवाच-

ॐ मन्नाथ जगतां नाथ मम प्रेरणकारण ।

गणेशस्य तु यन्मन्त्रं श्रुतं देव महेश्वर ॥ २॥

 

इदानीं श्रोतुमिच्छामि कवचं तस्य दुर्लभम् ।

तद्वदस्व दयासिन्धो कृपया मम शङ्कर ॥ ३॥

 

श्री ईश्वर उवाच-

श‍ृणु देवि महाभागे गणेशकवचं परम् ।

यद्धृत्वा पठनात् सद्यो विघ्ननाशो भविष्यति ॥ ४॥

 

विष्णुना कथितं पुण्यं कवचं ब्रह्मणे मुदा ।

पठित्वा कृतवान् सृष्टिमेकभावः पितामहः ॥ ५॥

 

कवचस्यास्य देवस्य ऋषिर्देवो महेश्वरः ।

छन्दो विराट् देवता च गणेशो विघ्ननायकः ।

धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः ॥ ६॥

 

श्रीमहागणपतये नमः

ॐ अस्य श्रीमहागणपतिकवचस्तोत्रमहामन्त्रस्य,

श्रीमहेश्वर ऋषिः, विराट् छन्दः, श्रीमहागणपतिर्देवता ।

श्रीमहागणपतिप्रसादसिद्ध्यर्थे धर्मार्थकाममोक्ष-

चतुर्विधफलपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ।

ॐ गं पातु मस्तकं देवो गणनाथो महाबलः ।

एकाक्षरो महामन्त्रो सर्वदेवनमस्कृतः ॥ ७॥

 

ॐ श्रीं ह्रीं क्लीं में च वदनं ग्लौं गं गणपते हृदयम् ।

वरद वरद मे नाभिदेशं सर्वजनं मे वशमानय ॥ ८॥

 

वसु बीजाक्षरो मन्त्रो वह्निजायात्मकस्तथा ।

सर्वाङ्गं मे सदा पातु सर्वदेवसुपूजितः ॥ ९॥

 

ह्रीं विरितिरि गणपति चैवावर वर वरद सर्वलोकं तथा ।

पातु मूलाधार नियतं मे वशमानय स्वाहा ॥ १०॥

 

षड् विंशत्यक्षरो मन्त्रो (नॄणां) शीघ्रकालफलपदः ।

पातु मां परितो देवः सर्वधर्मसमावृतम् ॥ ११॥

 

ह्रीं गं ह्रीं मम सर्व टङ्गं पातु श्रीमहागणपतये ।

वह्निजायात्मको मन्त्रो द्वादशाक्षरसंयुतः ॥ १२॥

 

राजद्वारेजले मध्ये शून्ये गेहे श्मशानके ।

(श्री) महागणपतिः पातु सर्वशत्रुनिबर्हणः ॥ १३॥

 

ह्रीं गं श्रीं वशमानय द्वयेन समाद्यतः । (?)

दशाक्षरो महामन्त्रो सर्वकार्येषु रक्षतु ॥ १४॥

 

गं क्षिप्रप्रसादनाय नमोऽन्तश्च महामनुः ।

दशाक्षरो मन्त्रराजो दशदिक्षु सदावतु ॥ १५॥

 

हूं वक्रतुण्डाय नमः पातु मां दुर्गमेषु च ।

हुं वक्रतुण्डाय हुं च पातु मे नृहमेधयोः(?) ॥ १६॥

 

ॐ ग्रं नमः पातु नित्यं वेदवर्णात्मको मनुः ।

सर्वकार्येषु सर्वत्र पातु मां पार्वतीसुतः ॥ १७॥

 

इति ते कथितं भद्रे कवचं परमाद्भुतम् ।

पठित्वा धारयित्वा च सर्वमाशु समालभेत् ॥ १८॥

 

सकृद्वा यस्तु पठति कवचं देवदुर्लभम् । (पठितः)

सर्वसिद्धियुतो भूत्वा देवतुल्यो भवेन्नरः ॥ १९॥

 

ब्रह्मास्त्रादीनि चास्त्राणि तद्गात्रं प्राप्य पार्वति ।

माल्यानि चम्पकान्येव भविष्यन्ति न संशयः ॥ २०॥

 

रामोऽपि कवचं धृत्वा जघानाशु निशाचरान् । (कृत्वा)

धृत्वा तु कवचं लोके कुबेरोऽपि धनेश्वरः ॥ २१॥ (कृत्वा)

 

इन्द्रोऽमरावतीं लब्ध्वा पठनात् कवचस्य तु ।

देवनामाधिपत्यं वै तथावाप महेश्वरि ॥ २२॥

 

सृष्टिं वितनुते ब्रह्मा स्थितिं वितनुते हरिः ।

संहारं तनुते रुद्रोऽप्यहमेव न संशयः ॥ २३॥

 

भजेद्विलिरूप कवचं धारयेद्भक्तितः परम् ।

यं यं चिन्तयते लोके तं तं प्राप्नोति सर्वदा ॥ २४॥

 

गन्धर्वो गायते धीरः सर्वलोकवशङ्करः ।

कामतुल्योऽपि नारीणां योगी योगपतिर्यथा ॥ २५॥

 

न देयं परशिष्येभ्यो देयं शिष्येभ्य एव च ।

अप्रशिष्याय दुष्टाय कृतघ्नाय दुरात्मने ॥ २६॥

 

भक्तिश्रद्धाविहीनाय परनिन्दापराय च ।

यो ददाति निषिद्धेभ्यो कवचं परमाद्भुतम् ॥ २७॥

 

तस्य नश्यन्ति देवेशि पुत्रायुःकीर्तिसम्पदः ।

शिष्याय भक्तियुक्ताय गुरुभक्तिरताय च ॥ २८॥

 

शान्ताय विष्णुभक्ताय शिवपूजापराय च ।

देव्यर्चनपरायास्मै स्वजनाय महात्मने ॥ २९॥

 

ददाति चेद्यत् कवचं शीघ्रसिद्धिप्रदं भवेत् ।

एतत् कवचमज्ञात्वा यो जपेच्च गणाधिपम् ॥ ३०॥

 

दारिद्रं परमं लब्ध्वा सोऽचिरान्मृत्युमाप्नुयात् । (योऽचिरान्)

ज्ञात्वा तु कवचं यो वै जपेद्भक्तिपुरःसरम् ॥ ३१॥

 

जगान्ते कवचं दिव्यं पठेन्नित्यं नियन्त्रितः ।

सर्वान् कामान् समासाद्य गणेशस्य प्रियो भवेत् ॥ ३२॥

 

 ॥ इति श्रीरुद्रयामले श्रीपार्वतीपरमेश्वरसंवादे

                श्रीमहागणपतिकवचं समाप्तम् ॥





Leave a Comment

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

close
Scroll to Top