राहुकवचम् | Rahukavacham

II राहुकवचम् II 

अथ राहुकवचम् 

 

अस्य श्रीराहुकवचस्तोत्रमंत्रस्य चंद्रमा ऋषिः I 

अनुष्टुप छन्दः I रां बीजं I नमः शक्तिः I 

स्वाहा कीलकम् I राहुप्रीत्यर्थं जपे विनियोगः ।। 

प्रणमामि सदा राहुं शूर्पाकारं किरीटिन् II 

सैन्हिकेयं करालास्यं लोकानाम भयप्रदम् ।।

निलांबरः शिरः पातु ललाटं लोकवन्दितः I 

चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरीरवान् ।। 

नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम I 

जिव्हां मे सिंहिकासूनुः कंठं मे कठिनांघ्रीकः ।।

भुजङ्गेशो भुजौ पातु निलमाल्याम्बरः करौ I 

पातु वक्षःस्थलं मंत्री पातु कुक्षिं विधुंतुदः ।।  

कटिं मे विकटः पातु ऊरु मे सुरपूजितः I 

स्वर्भानुर्जानुनी पातु जंघे मे पातु जाड्यहा ।।

गुल्फ़ौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः ।

सर्वाणि अंगानि मे पातु निलश्चंदनभूषण: ।।

राहोरिदं कवचमृद्धिदवस्तुदं यो ।

भक्ता पठत्यनुदिनं नियतः शुचिः सन् ।। 

प्राप्नोति कीर्तिमतुलां श्रियमृद्धिमायु ।

रारोग्यमात्मविजयं च हि तत्प्रसादात् ।।

 

।। इति श्रीमहाभारते धृतराष्ट्रसंजयसंवादे द्रोणपर्वणि राहुकवचं संपूर्णं ।।

Leave a Comment

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

close
Scroll to Top