चण्डीकवचम् || Chandikavacham

|| चण्डीकवचम् ||

श्रीगणेशाय नमः ।

अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः , अनुष्टुप् छन्दः ,

चामुण्डा देवता , अङ्गन्यासोक्तमातरो बीजम् ,

दिग्बन्धदेवतास्तत्त्वम् , श्रीजगदम्बाप्रीत्यर्थे जपे विनियोगः ।

ॐ नमश्चण्डिकायै ।

ॐ मार्कण्डेय उवाच ।

ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।

यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १॥

 

ब्रह्मोवाच ।

अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।

देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २॥

 

प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी ।

तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३॥

 

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।

सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् ॥ ४॥

 

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।

उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५॥

 

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।

विषमे दुर्गे चैव भयार्ताः शरणं गताः ॥ ६॥

 

न तेषां जायते किञ्चिदशुभं रणसङ्कटे ।

नापदं तस्य पश्यामि शोकदुःखभयं नहि ॥ ७॥

 

यैस्तु भक्त्या स्मृता नूनं तेषां सिद्धिः प्रजायते ।

ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः । ८॥

 

प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।

ऐन्द्री गजसमारुढा वैष्णवी गरुडासना ॥ ९॥

 

माहेश्वरी वृषारुढा कौमारी शिखिवाहना ।

लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ १०॥

 

श्वेतरूपधरा देवी ईश्वरी वृषवाहना ।

ब्राह्मी हंससमारुढा सर्वाभरणभूषिता ॥ ११॥

 

इत्येता मातरः सर्वाः सर्वयोगसमन्विताः ।

नानाभरणशोभाढ्या नानारत्नोपशोभिता ॥ १२॥

 

दृश्यन्ते रथमारुढा देव्यः क्रोधसमाकुलाः ।

शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ १३॥

 

खेटकं तोमरं चैव परशुं पाशमेव च ।

कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ १४॥

 

दैत्यानां देहनाशाय भक्तानामभयाय च ।

धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥ १५॥

 

नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ।

महाबले महोत्साहे महाभयविनाशिनी ॥ १६॥

 

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ।

प्राच्यां रक्षतु मामैन्द्री आग्नेयामग्निदेवता ॥ १७॥

 

दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी ।

प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ॥ १८॥

 

उदीच्यां रक्ष कौबेरि ईशान्यां शूलधारिणी ।

ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ॥ १९॥

 

एवं दश दिशो रक्षेच्चामुण्डा शववाहना ।

जया मे अग्रतः स्थातु विजया स्थातु पृष्ठतः ॥ २०॥

 

अजिता वामपार्श्वे तु दक्षिणे चापराजिता ।

शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥ २१॥

 

मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ।

त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥ २२॥

 

शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।

कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी ॥ २३॥

 

नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।

अधरे चामृतकला जिह्वायां च सरस्वती ॥ २४॥

 

दन्तान् रक्षतु कौमारी कण्ठमध्ये तु चण्डिका ।

घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ २५॥

 

कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला ।

ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ २६॥

 

नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी ।

स्कन्धयोः खड्गिनी रक्षेद् बाहू मे वज्रधारिणी ॥ २७॥ खड्गधारिण्युभौ स्कन्धौ

 

हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीस्तथा ।

नखाञ्छूलेश्वरी रक्षेत् कुक्षौ रक्षेन्नलेश्वरी ॥ २८॥

 

स्तनौ रक्षेन्महालक्ष्मीर्मनःशोकविनाशिनी ।

हृदये ललितादेवी उदरे शूलधारिणी ॥ २९॥

 

नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा ।

पूतना कामिका मेढ्रं गुदे महिषवाहिनी ॥ ३०॥ भूतनाथा च मेढ्रं च

 

कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।

जङ्घे महाबला प्रोक्ता सर्वकामप्रदायिनी ॥ ३१॥

 

गुल्फयोर्नारसिंही च पादौ चामिततेजसी ।

पादाङ्गुलीः श्रीर्मे रक्षेत्पादाधस्तलवासिनी ॥ ३२॥

 

नखान्दंष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी ।

रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ॥ ३३॥

 

रक्तमज्जावमांसान्यस्थिमेदांसी पार्वती ।

अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ ३४॥

 

पद्मावती पद्मकोशे कफे चुडामणिस्तथा ।

ज्वालामुखी नखज्वाला अभेद्या सर्वसन्धिषु ॥ ३५॥

 

शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा ।

अहङ्कारं मनो बुद्धिं रक्ष मे धर्मचारिणि ॥ ३६॥

 

प्राणापानौ तथा व्यानं समानोदानमेव च ।

वज्रहस्ता च मे रेक्षेत्प्राणं कल्याणशोभना ॥ ३७॥

 

रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ।

सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ ३८॥

 

आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी ।

यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ ३९॥

 

गोत्रमिन्द्राणी मे रक्षेत्पशून्मे रक्ष चण्डिके ।

पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ ४०॥

 

पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ।

राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ ४१॥

 

रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ।

तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ॥ ४२॥

 

पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।

कवचेनावृतो नित्यं यत्र यत्राधिगच्छति ॥ ४३॥

 

तत्र तत्रार्थ लाभश्च विजयः सार्वकामिकः ।

यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ।

परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ॥ ४४॥

 

निर्भयो जायते मर्त्यः सङ्ग्रामेष्व पराजितः ।

त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ॥ ४५॥

 

इदं तु देव्याः कवचं देवानामपि दुर्लभम् ।

यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ॥ ४६॥

 

दैवी कला भवेत्तस्य त्रैलोकेष्व पराजितः ।

जीवेद्वर्षशतं साग्रमपमृत्यु विवर्जितः ॥ ४७॥

 

नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ।

स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम् ॥ ४८॥

 

अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ।

भूचराः खेचराश्चैव जलजाश्चोपदेशिकाः ॥ ४९॥

 

सहजाः कुलजा मालाः शाकिनी डाकिनी तथा ।

अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ॥ ५०॥

 

ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ।

ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ॥ ५१॥

 

नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ।

मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् ॥ ५२॥

 

यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ।

जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ॥ ५३॥

 

यावद्भूमण्डलं धत्ते सशैलवनकाननम् ।

तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रकी ॥ ५४॥

 

देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ।

प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ ५५॥

 

लभते परमं रूपं शिवेन सह मोदते ॥ ५६॥

 

॥ इति श्रीवाराहपुराणे हरिहरब्रह्मविरचितं देव्याः कवचं सम्पूर्णम् ॥

Leave a Comment

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

close
Scroll to Top