Strotam

श्री राम रक्षा स्तोत्रम् |Shri Ram Raksha Stotram

विनियोग:अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः ।श्री सीतारामचंद्रो देवता ।अनुष्टुप छंदः। सीता शक्तिः ।श्रीमान हनुमान कीलकम ।श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे विनियोगः । अथ ध्यानम्‌:ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपदमासनस्थं,पीतं वासो वसानं नवकमल दल स्पर्धिनेत्रम् प्रसन्नम ।वामांकारूढ़ सीता मुखकमलमिलल्लोचनम्नी,रदाभम् नानालंकारदीप्तं दधतमुरुजटामण्डलम् रामचंद्रम ॥ राम रक्षा स्तोत्रम्:चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।एकैकमक्षरं पुंसां महापातकनाशनम् ॥1॥ ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं ॥2॥ सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् […]

श्री राम रक्षा स्तोत्रम् |Shri Ram Raksha Stotram Read More »

अर्गला स्त्रोतम्

अर्गला स्त्रोतम्। Argala Stotram

अर्गला स्त्रोतम् अथ अर्गलास्तोत्रम्ॐ अस्य श्रीअर्गलास्तोत्रमन्त्रस्य विष्णुरृषिः, अनुष्टुप् छन्दः श्रीमहालक्ष्मीर्देवता, श्रीजगदम्बाप्रीतये सप्तशतिपाठाङ्गत्वेन जपे विनियोगः। ॐ नमश्चण्डिकायै मार्कण्डेय उवाच । ॐ जय त्वं देवि चामुण्डे जय भूतापहारिणि । जय सर्वगते देवि कालरात्रि नमोऽस्तुते ॥ १॥ जयन्ती मङ्गला काली भद्रकाली कपालिनी । दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥ २॥ मधुकैटभविध्वंसि विधातृवरदे नमः । रूपं

अर्गला स्त्रोतम्। Argala Stotram Read More »

शनैश्चरस्तोत्रम्

शनैश्चरस्तोत्रम् पाठ से करे शनि देव को प्रसन्न: | Shanaishcharastotram

।। श्रीगणेशाय नमः ॥ शनैश्चरस्तोत्रम् पाठ से करे शनि देव को प्रसन्न: करे हर मुश्किल आसान। इसे भी पढ़े 👇शनि मंत्र , शनि कवच , शनि आरती

शनैश्चरस्तोत्रम् पाठ से करे शनि देव को प्रसन्न: | Shanaishcharastotram Read More »

close
Scroll to Top