केतुस्तोत्रम् | Ketustrotam

।। केतुस्तोत्रम् ।।

 

ॐ धूम्रा द्विबाहवः सर्वे गोदानो विकृताननाः ।

गृध्रयानासनस्थाश्च पान्तु नः शिखिनन्दनाः ॥ १॥

 

श्रीभैरव्युवाच ।

धन्या चानुगृहीतास्मि कृतार्थास्मि जगत्प्रभो ।

यच्छ्रुतं त्वन्मुखाद्देव केतुस्तोत्रमिदं शुभम् ॥ २॥

 

श्रीपरमेश्वर उवाच –

श‍ृणु देवि प्रवक्ष्यामि केतुस्तवमिमं परम् ।

सर्वपापविशुद्धात्मा स रोगैर्मुच्यते ध्रुवम् ॥ ३॥

 

श्वेतपीतारुणः कृष्णः क्वचिच्चामीकरप्रभः

शिवार्चनरतः केतुर्ग्रहपीडां व्यपोहतु ॥ ४॥

 

नमो घोरायाघोराय महाघोरस्वरूपिणे ।

आनन्देशाय देवाय जगदानन्ददायिने ॥ ५॥

 

नमो भक्तजनानन्ददायिने विश्वभाविने ।

विश्वेशाय महेशाय केतुरूपाय वै नमः ॥ ६॥

 

नमो रुद्राय सर्वाय वरदाय चिदात्मने ।

त्र्यक्षाय त्रिनिवासाय नमः सङ्कटनाशिने ॥ ७॥

 

त्रिपुरेशाय देवाय भैरवाय महात्मने ।

अचिन्त्याय चितिज्ञाय नमश्चैतन्यरूपिणे ॥ ८॥

 

नमः शर्वाय चर्च्याय दर्शनीयाय ते नमः ।

आपदुद्धरणायापि भैरवाय नमो नमः ॥ ९॥

 

नमो नमो महादेव व्यापिने परमात्मने ।

नमो लघुमते तुभ्यं ग्राहिणे सूर्यसोमयोः ॥ १०॥

 

नमश्चापद्विनाशाय भूयो भूयो नमो नमः ।

नमस्ते रुद्ररूपाय चोग्ररूपाय केतवे ॥ ११॥

 

नमस्ते सौररूपाय शत्रुक्षयकराय च ।

महातेजाय वै तुभ्यं पूजाफलविवर्धिने ॥ १२॥

 

वह्निपुत्राय ते दिव्यरूपिणे प्रियकारिणे ।

सर्वभक्ष्याय सर्वाय सर्वग्रहान्तकाय ते ॥ १३॥

 

नमः पुच्छस्वरूपाय महामृत्युकराय च ।

नमस्ते सर्वदा क्षोभकारिणे व्योमचारिणे ॥ १४॥

 

नमस्ते चित्ररूपाय मीनदानप्रियाय च ।

दैत्यदानवगन्धर्ववन्द्याय महते नमः ॥ १५॥

 

य इदं पठते नित्यं प्रातरुत्थाय मानवः ।

ग्रहशान्तिर्भवेत्तस्य केतुराजस्य कीर्तनात् ॥ १६॥

 

यः पठेदर्धरात्रे तु वशं तस्य जगत्त्रयम् ।

इदं रहस्यमखिलं केतुस्तोत्रं तु कीर्तितम् ॥ १७॥

 

सर्वसिद्धिप्रदं गुह्यमायुरारोग्यवर्धनम् ।

गुह्यं मन्त्रं रहस्यं तु तव भक्त्या प्रकाशितम् ॥ १८॥

 

अभक्ताय न दातव्यमित्याज्ञा पारमेश्वरि ॥ १९॥

 

श्रीदेव्युवाच \-

भगवन्भवतानेन केतुस्तोत्रस्य मे प्रभो ।

कथनेन महेशान सत्यं क्रीतास्म्यहं त्वया ॥ २०॥

 

श्री ईश्वर उवाच ।

इदं रहस्यं परमं न देयं यस्य कस्यचित् ।

गुह्यं गोप्यतमं चेयं गोपनीयं  स्वयोनिवत् ॥ २१॥

 

अग्निपुत्रो महातेजाः केतुः सर्वग्रहान्तकः ।

क्षोभयन्यः प्रजाः सर्वाः स केतुः प्रीयतां मम ॥ २२॥

 

इति केतुस्तोत्रं सम्पूर्णम् ।




Ref
भक्तिविवेक सार

Leave a Comment

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

close
Scroll to Top