श्रीबगलामुखीशत्रुविनाशककवचम् | Shri Baglamukhi shatru vinashak Kavacham

।। श्रीबगलामुखीशत्रुविनाशककवचम् ।।

 

श्रीदेव्युवाच –

नमस्ते शम्भवे तुभ्यं नमस्ते शशिशेखर ।

त्वत्प्रसादाच्छ्रुतं सर्वमधुना कवचं वद ॥ १॥

 

श्रीशिव उवाच –

श‍ृणु देवि प्रवक्ष्यामि कवचं परमाद्भुतम् ।

यस्य स्मरणमात्रेण रिपोः स्तम्भो भवेत् क्षणात् ॥ २॥

 

कवचस्य च देवेशि महामायाप्रभावतः ।

पङ्क्तिः छन्दः समुद्दिष्टं देवता बगलामुखी ॥ ३॥

 

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।

 

ॐकारो मे शिरः पातु ह्रीङ्कारो वदनेऽवतु ॥ ४॥

 

बगलामुखी दोर्युग्मं कण्ठे सर्वदाऽवतु ।

दुष्टानां पातु हृदयं वाचं मुखं ततः पदम् ॥ ५॥

 

उदरे सर्वदा पातु स्तम्भयेति सदा मम ।

जिह्वां कीलय मे मातर्बगला सर्वसदाऽवतु ॥ ६॥

 

बुद्धिं विनाशय पादौ तु ह्लीं ॐ मे दिग्विदिक्षु  च ।

स्वाहा मे सर्वदा पातु सर्वत्र सर्वसन्धिषु ॥ ७॥

 

इति ते कथितं देवि कवचं परमाद्भुतम् ।

यस्य स्मरणमात्रेण सर्वस्थम्भो भवेत् क्षणात् ॥ ८॥

 

यद् धृत्वा विविधा दैत्या वासवेन हताः पुरा ।

यस्य प्रसादात् सिद्धोऽहं हरिः सत्त्वगुणान्वितः ॥ ९॥

 

वेधा सृष्टिं वितनुते कामः सर्वजगज्जयी ।

लिखित्वा धारयेद्यस्तु कण्ठे वा दक्षिणे भुजे ॥ १०॥

 

षट्कर्मसिद्धीस्तस्याशु मम तुल्यो भवेद्ध्रुवम् ।

अज्ञात्वा कवचं देवि तस्य मन्त्रो न सिध्यति ॥ ११॥

 

इति श्रीबगलामुखीशत्रुविनाशकं कवचं समाप्तम् ।

 

Leave a Comment

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

close
Scroll to Top