माँ भुवनेश्वरी कवच | Maa Bhuvaneshwari Kavacham

।। माँ भुवनेश्वरी कवच ।। Maa Bhuvaneshwari Kavacham।। 



ह्रीं बीजं मे शिर: पातु भुवनेश्वरी ललाटकम् ।

 

ऐं पातु दक्षनेत्रं मे ह्रीं पातु वामलोचनम् ।।



श्रीं पातु दक्षकणर्ण मे त्रिवर्णात्मा महेश्वरी ।

 

वामकर्ण सदा पातु ऐं घ्राणं पातु मे सदा ।।



ह्रीं पातु वदनं देवी ऐं पातु रसनां मम ।

 

श्रीं स्कन्धौ पातु नियतं ह्रीं भुजौ पातु सर्वदा ।।



क्लीं करौ त्रिपुरेशानी त्रिपुरैश्वर्यदायिनी।।



ॐ पातु ह्रदयं ह्रीं मे मध्यदेशं सदाऽवतु ।

 

क्री पातु नाभिदेशं सा त्र्यक्षरी भुवनेश्वरी ।।



सर्वबीजप्रदा पृष्ठं पातु सर्ववशंकरी ।

 

ह्रीं पातु गुदे शं मे नमो भगवती कटिम् ।।



माहेश्वरी सदा पातु सक्थिनी जानुयुग्मकम् ।

 

अन्नपूर्णा सदा पातु स्वाहा पातु पदद्वयम् ।।



सप्तदशाक्षरी पायाद्न्नपूर्णात्मिका परा ।

 

तारं माया रमा काम: षोडशार्णा तत: परम् ।।



शिरस्स्था सर्वदा पातु विंशत्यर्नात्मिका परा ।

 

तारदुर्गे युगं रक्षिणी स्वाहेति दशाक्षरी ।।



जयदुर्गा धनश्यामा पातु मां पूर्वतो मुदा ।

 

मायावीजादिका चैषा दशार्णा च परा तथा ।।



उत्तप्तकांचनाभासा जयदुर्गाननेऽवतु ।

 

तारं ह्रीं दुं दुर्गायै नमोऽष्टार्णात्मिका परा ।।



शंखचक्रधनुर्बाणधरा मां दक्षिणेऽवतु ।

 

महिषामर्दिनी स्वाहा वसुवर्णात्मिका परा ।।



नैऋत्यां सर्वदा पातु महिषासुरनाशिनी ।

 

माया पद्धावती स्वाहा सप्तार्ना परिकीर्तिता ।।



पद्धावती पद्धसंस्था पश्चिमे मां सदावतु ।

 

पाशानकुशपुटा माये हि परमेश्वरि स्वाहा ।।



त्रयोदशार्णा भुवनेश्वरीधया अश्वारुढ़ाननेवतु ।

 

सरस्वती पञ्चशरे नित्यक्लिन्ने मदद्रवे ।।



स्वाहा रव्यक्षरी विद्या मामुत्तरे सदावतु ।

 

तारं माया तु कवचं खं रक्षेत् सदा वधू: ।।



हूँ क्षे फट् महाविद्या द्वाद्शार्णाखिलप्रदा ।

 

त्वरिताष्टाहिभि: पायाच्छिवकोणे सदा च माम् ।।



ऐं क्लीं सौ: सा ततो वाला मामूधर्वदेशतोऽवतु ।

 

बिन्द्वन्ता भैरवी बाला भूमौ च मां सदावतु ।।

Leave a Comment

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

close
Scroll to Top