तुलसीकवचम् || Tulasi Kavacham

।। तुलसीकवचम् ।।

।। Tulasi Kavacham ।।



अस्य श्रीतुलसीकवचस्तोत्रमन्त्रस्य श्रीमहादेव ऋषिः ।

अनुष्टुप्छन्दः । श्रीतुलसी देवता ।

मम ईप्सितकामनासिद्ध्यर्थं जपे विनियोगः ।

तुलसी श्रीमहादेवि नमः पङ्कजधारिणि ।

शिरो मे तुलसी पातु भालं पातु यशस्विनी ॥ १॥

 

दृशौ मे पद्मनयना श्रीसखी श्रवणे मम ।

घ्राणं पातु सुगन्धा मे मुखं च सुमुखी मम ॥ २॥

 

जिह्वां मे पातु शुभदा कण्ठं विद्यामयी मम ।

स्कन्धौ कह्लारिणी पातु हृदयं विष्णुवल्लभा ॥ ३॥

 

पुण्यदा मे पातु मध्यं नाभिं सौभाग्यदायिनी ।

कटिं कुण्डलिनिं पातु ऊरू नारदवन्दिता ॥ ४॥

 

जननी जानुनी पातु जङ्घे सकलवन्दिता ।

नारायणप्रिया पादौ सर्वाङ्गं सर्वरक्षिणी ॥ ५॥

 

सङ्कटे विषमे दुर्गे भये वादे महाहवे ।

नित्यं हि सन्ध्ययोः पातु तुलसी सर्वतः सदा ॥ ६॥

 

इतीदं परमं गुह्यं तुलस्याः कवचामृतम् ।

मर्त्यानाममृतार्थाय भीतानामभयाय च ॥ ७॥

 

मोक्षाय च मुमुक्षूणां ध्यायिनां ध्यानयोगकृत् ।

वशाय वश्यकामानां विद्यायै वेदवादिनाम् ॥ ८॥

 

द्रविणाय दरिद्राणां पापिनां पापशान्तये ॥ ९॥

 

अन्नाय क्षुधितानां च स्वर्गाय स्वर्गमिच्छिताम् ।

पशव्यं पशुकामानां पुत्रदं पुत्रकाङ्क्षिणाम् ॥ १०॥

 

राज्याय भ्रष्टराज्यानामशान्तानां च शान्तये ।

भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वान्तरात्मनि ॥ ११॥

 

जाप्यं त्रिवर्गसिद्ध्यर्थं गृहस्थेन विशेषतः ।

उद्यन्तं चण्डकिरणमुपस्थाय कृताञ्जलिः ॥ १२॥

 

तुलसीकानने तिष्ठन्नासीनो वा जपेदिदम् ।

सर्वान्कामानवाप्नोति तथैव मम सन्निधिम् ॥ १३॥

 

मम प्रियकरं नित्यं हरिभक्तिविवर्धनम् ।

या स्यान्मृतप्रजा नारी तस्या अङ्गं प्रमार्जयेत् ॥ १४॥

 

सा पुत्रं लभते दीर्घजीविनं चाप्यरोगिणम् ।

वन्ध्याया मार्जयेदङ्गं कुशैर्मन्त्रेण साधकः ॥ १५॥

 

साऽपि संवत्सरादेव गर्भं धत्ते मनोहरम् ।

अश्वत्थे राजवश्यार्थी जपेदग्नेः सुरूपभाक् ॥ १६॥

 

पलाशमूले विद्यार्थी तेजोऽर्थ्यभिमुखो रवेः ।

कन्यार्थी चण्डिकागेहे शत्रुहत्यै गृहे मम ॥ १७॥

 

श्रीकामो विष्णुगेहे च उद्याने स्त्रीवशा भवेत् ।

किमत्र बहुनोक्तेन श‍ृणु सैन्येश तत्त्वतः ॥ १८॥

 

यं यं काममभिध्यायेत्तं तं प्राप्नोत्यसंशयम् ।

मम गेहगतस्त्वं तु तारकस्य वधेच्छया ॥ १९॥

 

जपन् स्तोत्रं च कवचं तुलसीगतमानसः ।

मण्डलात्तारकं हन्ता भविष्यसि न संशयः ॥ २०॥

 

।। इति श्रीब्रह्माण्डपुराणे तुलसीमाहात्म्ये तुलसीकवचं सम्पूर्णम् ॥




Leave a Comment

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

close
Scroll to Top